B 75-17 Vedāntamahāvākyaprakaraṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 75/17
Title: Vedāntamahāvākyaprakaraṇa
Dimensions: 22 x 9 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/378
Remarks:
Reel No. B 75-17 Inventory No. 105766
Title Vedāntamahāvākyaprakaraṇa
Author Śaṃkarācāryya
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 22.0 x 9.0 cm
Folios 3
Lines per Folio 9
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/378
Manuscript Features
Excerpts
Beginning
❖ oṃ gurubhyo namaḥ ||
oṃ atha mahāvākyārthaprabodhaprakāraṃ vyākhyāsyāmaḥ ||
tat tvam asi || saumya vākyam iti || (2) prathamaṃ śiṣyaṃ prati jñāpayed guruḥ || tasmin vākye trīṇi padāni bhavanti || tat tvaṃ asi || tatpadasya (3) dvāv arthau || vācyo laṣthaś ceti || māyāsabalaṃ (!) brahma vācyārthaḥ | māyāvinirmmuktaṃ satyaṃ jñānānantānaṃdā(4)disvarūpaṃ lakṣaṃ || (fol. 1r1–4)
End
bhidyate hṛ(7)dayagraṃthiḥ chidyante sarvvasaṃśayāḥ ||
kṣīyante cāsya karmmāṇi tasmi dṛṣṭe parāvare ||
ityevamā(8)diśrutismṛtisahasrebhyaḥ ayam artho vidhīyate ||
namo brahmavidbhyo namo brahmavidhyo namo brahmavi(9)dbhayaḥ ||
brahmavidyāparaṃ yena na bhuto na bhaviṣyasti || || (fol. 3r6–9)
Colophon
iti śrīśaṃkarācāryyaviracitaṃ vedānta(3v1)mahāvākyaprakaraṇaṃ saṃpūrṇṇaṃ || oṃ tat sat || ||
na mokṣo namasaḥ pṛṣṭhe pātāle vanabhūtale |
(2) sarvvāśāsaṃkṣaye cetaḥsaṃkṣayo mokṣa (īryyate) || (fol. 3r9&3v1-2)
Microfilm Details
Reel No. B 75/17
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 28-11-2006
Bibliography