B 75-17 Vedāntamahāvākyaprakaraṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 75/17
Title: Vedāntamahāvākyaprakaraṇa
Dimensions: 22 x 9 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/378
Remarks:


Reel No. B 75-17 Inventory No. 105766

Title Vedāntamahāvākyaprakaraṇa

Author Śaṃkarācāryya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.0 x 9.0 cm

Folios 3

Lines per Folio 9

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/378

Manuscript Features

Excerpts

Beginning

❖ oṃ gurubhyo namaḥ ||

oṃ atha mahāvākyārthaprabodhaprakāraṃ vyākhyāsyāmaḥ ||

tat tvam asi || saumya vākyam iti || (2) prathamaṃ śiṣyaṃ prati jñāpayed guruḥ || tasmin vākye trīṇi padāni bhavanti || tat tvaṃ asi || tatpadasya (3) dvāv arthau || vācyo laṣthaś ceti || māyāsabalaṃ (!) brahma vācyārthaḥ | māyāvinirmmuktaṃ satyaṃ jñānānantānaṃdā(4)disvarūpaṃ lakṣaṃ || (fol. 1r1–4)

End

bhidyate hṛ(7)dayagraṃthiḥ chidyante sarvvasaṃśayāḥ ||

kṣīyante cāsya karmmāṇi tasmi dṛṣṭe parāvare ||

ityevamā(8)diśrutismṛtisahasrebhyaḥ ayam artho vidhīyate ||

namo brahmavidbhyo namo brahmavidhyo namo brahmavi(9)dbhayaḥ ||

brahmavidyāparaṃ yena na bhuto na bhaviṣyasti ||     || (fol. 3r6–9)

Colophon

iti śrīśaṃkarācāryyaviracitaṃ vedānta(3v1)mahāvākyaprakaraṇaṃ saṃpūrṇṇaṃ || oṃ tat sat ||     ||

na mokṣo namasaḥ pṛṣṭhe pātāle vanabhūtale |

(2) sarvvāśāsaṃkṣaye cetaḥsaṃkṣayo mokṣa (īryyate) || (fol. 3r9&3v1-2)

Microfilm Details

Reel No. B 75/17

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 28-11-2006

Bibliography